वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣢꣫ यद्गावो꣣ न꣡ भूर्ण꣢꣯यस्त्वे꣣षा꣢ अ꣣या꣢सो꣣ अ꣡क्र꣢मुः । घ्न꣡न्तः꣢ कृ꣣ष्णा꣢꣫मप꣣ त्व꣡च꣢म् ॥८९२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥८९२॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । यत् । गा꣡वः꣢꣯ । न । भू꣡र्ण꣢꣯यः । त्वे꣣षाः꣢ । अ꣣या꣡सः꣢ । अ꣡क्र꣢꣯मुः । घ्न꣡न्तः꣢꣯ । कृ꣣ष्णा꣢म् । अ꣡प꣢꣯ । त्व꣡च꣢꣯म् ॥८९२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 892 | (कौथोम) 3 » 1 » 3 » 1 | (रानायाणीय) 5 » 1 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ४९१ क्रमाङ्क पर परमात्मा से उत्पन्न होनेवाले आनन्दरस के विषय में व्याख्यात हुई थी। यहाँ आचार्य से उत्पन्न होनेवाले ज्ञान का विषय वर्णित है।

पदार्थान्वयभाषाः -

(यत्) जब (गावः न) गायों से समान (भूर्णयः) भरण-पोषण करनेवाले, (त्वेषाः) उज्ज्वल, (अयासः) शिष्यों के प्रति जानेवाले ज्ञानरस (प्र अक्रमुः) प्रदान किये जाने आरम्भ होते हैं, तब वे (त्वचम्) ढकनेवाली (कृष्णाम्) अविद्या-रात्रि को (घ्नन्तः) नष्ट कर देते हैं ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

जब शिष्य विविध लौकिक विद्याओं और ब्रह्मविद्याओं को प्राप्त कर लेते हैं, तब सारी अविद्यारूप निशाएँ दूर हो जाती हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४९१ क्रमाङ्के परमात्मजन्यानन्दरसविषये व्याख्याता। अत्राचार्यजन्यज्ञानविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(यत्) यदा (गावः न) धेनवः इव (भूर्णयः) भरणपोषणकारिणः। [बिभर्ति इति भूर्णिः। ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५३ इत्यनेन डुभृञ् धारणपोषणयोः इति धातोः निः प्रत्ययः, धातोरूत्वं च।] (त्वेषाः) उज्ज्वलाः (अयासः) शिष्यान् प्रति गमनशीलाः सोमाः ज्ञानरसाः (प्र अक्रमुः) प्र क्रमन्ते, तदा (त्वचम्) संवरणकरीम् (कृष्णाम्) अविद्यारात्रिम् (घ्नन्तः) नाशयन्तः, भवन्तीति शेषः ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

यदा शिष्या आचार्याद् विविधा लोकविद्या ब्रह्मविद्याश्च प्राप्नुवन्ति तदा निखिला अविद्यानिशा अपगच्छन्ति ॥१॥

टिप्पणी: १. ऋ० ९।४१।१, ‘यद्’ इत्यत्र ‘ये’ इति पाठः। साम० ४९१।